A 189-5 Śaktisaṅgamatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 189/5
Title: Śaktisaṅgamatantra
Dimensions: 34 x 15 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4786
Remarks: kh.1+2?; + A 189/3=


Reel No. A 189-5 Inventory No. 59363

Title Śaktisaṅgamatantra

Remarks The text cover is complete Prathamakhaṇḍa (viṃśapaṭalaparyanta) and Dvitīyakhaṇḍa (daśapaṭalaparyanta). In the preliminary title list, the following information was given: kh.1+2?; + A 189/3=

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 15.0 cm

Folios 58 (prathamakhaṇḍa) + 48 (dvitīyakhaṇḍa) = 106

Lines per Folio 11

Foliation Fols. 1–58 (prathamakhaṇḍa): figures on the verso, in the upper left-hand margin under the abbreviation śa. saṃ. and in the lower right-hand margin under the word rāma

Fols. 1–48 (dvitīyakhaṇḍa  figures on the verso, in the upper left-hand margin under the abbreviation śaktiḥ and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4786

Manuscript Features

śaktisaṅgamatantram

prathamakhaṇḍaḥ

(kāmadhenvādibhāgaḥ)

On exp. 2 is also mentioned the date VS 1383 but it is not sure whether the mentioned date is the date of copying.

dvitīyakhaṇḍaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

devy uvāca ||

anādirūpa bhūteśa śaśiśekhara śaṃkara ||

devādhideva viśveśa viśvārādhya sureśvara ||

niraṃjana nirākāra niśānaṃda guṇākara ||

guṇātīta parasvāmin sarvātīta prarāt para ||

⟪tatva⟫[[tattaḥ]] śrutaṃ jagat sarvaṃ sthāvaraṃ jaṃgamādikaṃ ||

śrutāni sarvataṃtrāṇi lakṣakoṭyarbudāni ca ||

taṃtrārṇavādikaṃ deva nānābhedāś ca saṃśrutāḥ ||

rasāyanaṃ śrutaṃ deva siddhayo vividhā [[ḥ]] śrutāḥ ||

śaktisaṃgamanāmānaṃ taṃtrarājottamottamam

sūcitaṃ deva deveśa maṃtrasiddhyabhidhāgame || (fol. 1v1–4)

End

maṃtravaktā vedapāṭḥī bhayahīnaḥ prapīḍakaḥ ||

puṃpīḍākārakaḥ strīṇāṃ tathā pīḍākaraḥ smṛtaḥ ||

catvāriṃśatprabhedena brahmarākṣasajātayaḥ ||

pūrvakrameṇa saṃsādhya duṣṭān etān vināśayet ||

gopanīyaṃ gopanīyaṃ gopanīyaṃ punaḥ punaḥ ||

rahasyātirahasyaṃ ca rahasyatirahasyakam ||

iti saṃkṣepetaḥ proktaṃ kim anyac chrotum icchasi ||    || (fol. 48r3–5)

=== Sub-colophon === (the colophon of the first section)

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktisaṃgamataṃtrarāje prathamaḥ khaṃḍe kāmadhenvādiyoge viṃśaḥ paṭalaḥ samāptaṃ(!) || 20 || (fol. 58r6–7)

=== Colophon === (the colophon of the second section)

iti śrīmadakṣobhyamahogratārāsaṃvāde tārāsūkte brahmajātivaraṇane daśamapaṭalaḥ || 10 || (fol. 48r5–6)

Microfilm Details

Reel No. A 189/5

Date of Filming 02-11-1971

Exposures 125

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 8v–9r, 11v–12r, 30v–31r, 37v–39r, 45v–46r, 2v–3r (dvitīyakhaṇḍa), 5v–6r, 26v–28r, 37v–38r and three exposures of fols. 16v–17r and the cover-leaf

Catalogued by BK

Date 20-06-2008

Bibliography